Home     !     Rashtriya Sanskrit Sansthan    !    Muktasvadhyayapeetham
  • अनुक्रम:
  • गीर्वाणगिरागौरवम्
  • घनाक्षरी (कवित्त)-
  • हरिगीतिका-
  • घनाक्षरी (कवित्त)-
  • कवित्वम् (सिंहावलोकनम्) -
  • कै: कारणैरन्यभाषाऽपेक्षया महत्त्वं संस्कृतभाषाया:?
  • शब्द-कोषमहत्त्वम्
  • कीदृशी वार्ता कैरक्षरैर्वाच्या?
  • भाषाया: शरीरसंघटने सुव्यवस्था
  • उन्नतभावशालित्वं स्वाभाविकमस्यां भाषायाम्
  • संस्कृतभाषाया अपारा साहित्यसम्पत्ति:
  • घनाक्षरी
  • सूत्राणि
  • स्मृतय:
  • दर्शनानि
  • 'कवित्वं’, 'घनाक्षरी’-
  • ज्यौतिषमङ्कगणितं च-
  • सङ्गीतम्-
  • नाट्यम्-
  • आयुर्वेदशास्त्रम् (वैद्यकम्) -
  • नीतिशास्त्रम्-
  • काव्यानि -
  • अन्यापेक्षया विशेष:
  • 'कवित्त्वं’ घनाक्षरीच्छन्द:
  • संस्कृतभाषायां प्रचुरा साहित्यसामग्री
  • एतस्यैव कर्मवाच्यक्रियापरिवर्तने तु-
  • वर्तमानयुगस्याऽपेक्षा च संस्कृतभाषा च
  • ''संस्कृतग्रन्थिविघटनम्’’
  • संस्कृतभाषायामन्यभाषाशब्दानां शनै: शनै: प्रवेश:
  • संस्कृतनिष्ठा हिन्दीशब्दावली